Guru Shloka! Guru Shloka definition in Hindi and English!
धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते॥ Dharmgyo dharm krta ch sda dharm parayana। Tatvebhyah sarv shastraarth adeshko guru
Read moreधर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते॥ Dharmgyo dharm krta ch sda dharm parayana। Tatvebhyah sarv shastraarth adeshko guru
Read moreसुशीलो मातृपुण्येन पितृपुण्येन चातुरः औदार्यं वंशपुण्येन आत्मपुण्येन भाग्यवान shushilo matri punyen pitri punyen chaturah odarym vansh punyen aatm punyen bhagywan
Read moreपशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरामि।। Pashonam patim paapnaasham paresham gajendrasy kritim vasaanm
Read moreयोजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका, आगच्छन् वैनतेयोपि पदमेकं न गच्छति। yojanaanaam sahstram tu shanairgachet pipeelika aagachan vainteyopi padmekam na gachati
Read moreपरस्य पीडया लब्धं धर्मस्योल्लंघनेन च। आत्मावमानसंप्राप्तं न धनं तत् सुखाय वै।। Parsya peedya lbdham dharmsyollnghanen ch। aatmavmaansampraptm na dhanm tat
Read moreॐ नमो भगवते वासुदेवाय ॥ Om Namo Bhagavate Vasudevaya॥ In English- “Om, I bow to Lord Vasudeva or Lord Krishna.”
Read moreॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात् ॥ Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat ॥ In English-
Read moreमृत्युञ्जयाय रुद्राय नीलकन्ताय शंभवे अमृतेषाय सर्वाय महादेवाय ते नमः Mrutyunjayaaya Rudraaya Neelakantaya Shambhave Amriteshaaya Sarvaaya Mahadevaaya Te Namaha In English-
Read moreत्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणम् त्वमेव । त्वमेव सर्वम् मम देव देव ॥ Tvam-Eva Maataa Ca Pitaa Tvam-Eva | Tvam-Eva Bandhush-Ca Sakhaa Tvam-Eva | Tvam-Eva Viidyaa Dravinnam Tvam-Eva |
Read moreवसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ vasudeva sutaṃ devaṃ kansa chanura mardanam। devakī paramānandaṃ kriṣhṇaṃ vande
Read more