Guru Shloka! Guru Shloka definition in Hindi and English!
धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते॥ Dharmgyo dharm krta ch sda dharm parayana।...
धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते॥ Dharmgyo dharm krta ch sda dharm parayana।...
सुशीलो मातृपुण्येन पितृपुण्येन चातुरः औदार्यं वंशपुण्येन आत्मपुण्येन भाग्यवान shushilo matri punyen pitri punyen chaturah odarym...
पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरामि।। Pashonam patim...
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका, आगच्छन् वैनतेयोपि पदमेकं न गच्छति। yojanaanaam sahstram tu shanairgachet pipeelika...
परस्य पीडया लब्धं धर्मस्योल्लंघनेन च। आत्मावमानसंप्राप्तं न धनं तत् सुखाय वै।। Parsya peedya lbdham dharmsyollnghanen...
ॐ नमो भगवते वासुदेवाय ॥ Om Namo Bhagavate Vasudevaya॥ In English- “Om, I bow to...
ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात् ॥ Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno...
मृत्युञ्जयाय रुद्राय नीलकन्ताय शंभवे अमृतेषाय सर्वाय महादेवाय ते नमः Mrutyunjayaaya Rudraaya Neelakantaya Shambhave Amriteshaaya Sarvaaya...
त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणम् त्वमेव । त्वमेव सर्वम् मम देव देव ॥ Tvam-Eva Maataa Ca Pitaa Tvam-Eva | Tvam-Eva Bandhush-Ca Sakhaa Tvam-Eva |...
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ vasudeva sutaṃ devaṃ kansa chanura...