Devi Mantra: Hindi And English Meaning Of Devi Mantra.
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके | शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते || Sarvamangala mangalye Shive! Sarvartha Sadhike | Sharanye
Read moreसर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके | शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते || Sarvamangala mangalye Shive! Sarvartha Sadhike | Sharanye
Read moreॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् । ॐ शान्तिः शान्तिः शान्तिः ॥ Om
Read moreवक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Vakratunda Mahakaya Surya Koti Samaprabha | Nirvighnam Kuru
Read moreShiva Panchakshara Stotram in Hindi, Shiva Panchakshara Stotram in English, Shiva Panchakshara Stotram Mean, Shiva Panchakshara Stotram Meaning, Shiva Panchakshara
Read moreॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु । सर्वेशां पुर्णंभवतु । सर्वेशां मङ्गलंभवतु । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Sarveshaam
Read moreॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः
Read moreयदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । परित्राणाय साधूनां विनाशाय च दुष्कृताम् , धर्मसंस्थापनार्थाय सम्भवामि युगे युगे
Read moreमनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।। Mano javam Marut Tulya Vegam Jitendriyam Buddhi Mataam Varishtham ।
Read moreसरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥ Sarasvati Mahaa-Bhaage Vidye Kamala-Locane | Vidyaa-Ruupe Vishaal-Aakssi Vidyaam Dehi Namostute || हिंदी अर्थ- देवी सरस्वती, कमल-जैसी आंखों वाली
Read moreWhat is Maha Mrityunjaya Mantra? Maha Mrityunjaya Mantra Lyrics in English, Maha Mrityunjaya Mantra in Sanskrit, Hindi and English, Maha
Read more