Bhagavad Gita Slok: Hindi And English Meaning Of Bhagavad Gita Slok.

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । परित्राणाय साधूनां विनाशाय च दुष्कृताम् , धर्मसंस्थापनार्थाय सम्भवामि युगे युगे

Read more

Saraswati Mantra: Hindi And English Meaning Of Saraswati Mantra.

सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥ Sarasvati Mahaa-Bhaage Vidye Kamala-Locane | Vidyaa-Ruupe Vishaal-Aakssi Vidyaam Dehi Namostute || हिंदी अर्थ- देवी सरस्वती, कमल-जैसी आंखों वाली

Read more